B 272-3 Śrīraṅgamāhātmya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 272/3
Title: Śrīraṅgamāhātmya
Dimensions: 21 x 11 cm x 47 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/5401
Remarks:
Reel No. B 272-3 Inventory No. 68912
Title Śrīraṃgamāhātmya
Remarks with comments; assigned to the Brahmāṇḍapurā
Subject Mahātmya
Language Sanskrit
Text Features importance of Raṃganātha
Manuscript Details
Script Devanagari
Material Indian Paper
State complete
Size 21.0 x 11.0 cm
Folios 47
Lines per Folio 7–8
Foliation figures on middle right-hand margin of the verso,
Place of Deposit NAK
Accession No. 5/5401
Manuscript Features
Stamp Nepal National Library,
added notes on margin,
Excerpts
Beginning
śrīraṃganātho jayatu ||
hari oṃ || nāradaḥ [[uvāca]] ||
deva deva virūpākṣa śrutaṃ sa(2)rvaṃ mayādhunā ||
trailokyāṃtargataṃvṛttaṃ tvanmukhāṃbhojani[[ḥ]]sṛtaṃ ||
tathā puṇyā(3)ni tīrthāni puṇyāny āyatanāni ca ||
gaṃgadyāḥ saritas sarvās setihāsā(4)ś ca śaṃkara ||
kāviryās tu prasaṃgena tasyās tīre tvayā purā ||
prastutaṃ raṃga(5)m ity uktaṃ viṣṇor āyatanaṃ mahat ||
tasyāhaṃ śrotum ichāmi(!) vistareṇa(6) maheśvara ||
mahātmyam aghanāśāya puṇyasya ca vivṛtyaye(!) || (fol.1r1–6)
«Sub-colophon:»
iti śrībrahmāṇḍapurāṇe maheśvaranāradasaṃvāde(9) raṃgamāhātme (!) navamodhyāyaḥ || (fol.42v8–9)
End
paṭhan śṛṇvan tathā vipro viduṣām agraṇīr bhavet ||
(7)kṣatriyo labhate rājyaṃ vai[[śya]]ś ca dhanasaṃpadī (!) ||
śūdropi bhagavad bhaktiṃ yodhako(!) vijayī bha(8)vet ||
garbhiṇī janayet putraṃ kanyā viṃdati satpatiṃ ||
śṛṇvan paṭhan likhan vibhrad raṃ(9)gamāhātmyam uttamaṃ ||
muktā śubhe śubhe yāti tadviṣṇo(!) paramaṃ padaṃ || 6 || (fol.47r6–9)
Colophon
iti śrīd (!) raṃga(10)māhātmye daśamodhyāyaḥ || ❁ || śrīraṃganāthārpaṇam astu || ❁ || (fol.47r9–10)
Microfilm Details
Reel No. B 272/3
Date of Filming 01-05-1972
Exposures 48
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 04-05-2004
Bibliography