B 272-3 Śrīraṅgamāhātmya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 272/3
Title: Śrīraṅgamāhātmya
Dimensions: 21 x 11 cm x 47 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/5401
Remarks:


Reel No. B 272-3 Inventory No. 68912

Title Śrīraṃgamāhātmya

Remarks with comments; assigned to the Brahmāṇḍapurā

Subject Mahātmya

Language Sanskrit

Text Features importance of Raṃganātha

Manuscript Details

Script Devanagari

Material Indian Paper

State complete

Size 21.0 x 11.0 cm

Folios 47

Lines per Folio 7–8

Foliation figures on middle right-hand margin of the verso,

Place of Deposit NAK

Accession No. 5/5401

Manuscript Features

Stamp Nepal National Library,

added notes on margin,

Excerpts

Beginning

śrīraṃganātho jayatu ||

hari oṃ || nāradaḥ [[uvāca]] ||

deva deva virūpākṣa śrutaṃ sa(2)rvaṃ mayādhunā ||

trailokyāṃtargataṃvṛttaṃ tvanmukhāṃbhojani[[ḥ]]sṛtaṃ ||

tathā puṇyā(3)ni tīrthāni puṇyāny āyatanāni ca ||

gaṃgadyāḥ saritas sarvās setihāsā(4)ś ca śaṃkara ||

kāviryās tu prasaṃgena tasyās tīre tvayā purā ||

prastutaṃ raṃga(5)m ity uktaṃ viṣṇor āyatanaṃ mahat ||

tasyāhaṃ śrotum ichāmi(!) vistareṇa(6) maheśvara ||

mahātmyam aghanāśāya puṇyasya ca vivṛtyaye(!) || (fol.1r1–6)

«Sub-colophon:»

iti śrībrahmāṇḍapurāṇe maheśvaranāradasaṃvāde(9) raṃgamāhātme (!) navamodhyāyaḥ || (fol.42v8–9)

End

paṭhan śṛṇvan tathā vipro viduṣām agraṇīr bhavet ||

(7)kṣatriyo labhate rājyaṃ vai[[śya]]ś ca dhanasaṃpadī (!) ||

śūdropi bhagavad bhaktiṃ yodhako(!) vijayī bha(8)vet ||

garbhiṇī janayet putraṃ kanyā viṃdati satpatiṃ ||

śṛṇvan paṭhan likhan vibhrad raṃ(9)gamāhātmyam uttamaṃ ||

muktā śubhe śubhe yāti tadviṣṇo(!) paramaṃ padaṃ || 6 || (fol.47r6–9)

Colophon

iti śrīd (!) raṃga(10)māhātmye daśamodhyāyaḥ || ❁ || śrīraṃganāthārpaṇam astu || ❁ || (fol.47r9–10)

Microfilm Details

Reel No. B 272/3

Date of Filming 01-05-1972

Exposures 48

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 04-05-2004

Bibliography